A 380-8 Ghaṭakarpara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 380/8
Title: Ghaṭakarpara
Dimensions: 20.7 x 8.1 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3347
Remarks:


Reel No. A 380-8 Inventory No. 38639

Title Ghaṭakharpara

Author Ghaṭakarpara

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 8.0 cm

Folios 4

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso with word : Śrī

Place of Deposit NAK

Accession No. 5/3347

Manuscript Features

A few notes added on the margin.

Excerpts

Beginning

(❖ oṃ namo gaṇapataye ||)

nicitaṃ kham upetya nīradaiḥ

priyahīnāhṛdayāvanīradaiḥ ||

salilair n-nihataṃ rajaḥkṣitaur

ravicandrāv api nopalakṣitau ||

haṃsā nadanmeghabhayād dravanti

niśāmukhāny adya na caṃdravanti ||

navāmbumattāḥ śiṣino nadanti

meghāgame kundasamānadanti || 2 ||

meghāvṛtaṃ niśi na bhāti nabho vitāraṃ

nidrābhyupaiti ca hariṃ sukhasevitāraṃ ||

sendrāyudhaṃś ca jalado ʼdya ra(!)sannibhānāṃ

saṃrambham āvahati bhūdharasannibhānāṃ || 3 || (fol. 1r1–6)

End

tāsām ṛtuḥ saphala eva hi yā dineṣu

sendrāyudhāṃbudharagarjjitadurddineṣu ||

ratyutsavaṃ priyatamaiḥ saha mānayaṃti

meghāgame priyasakhīś ca samānayaṃti ||

bhāvānuraktavanitāsurataiḥ śapeya

mālatyacāmbutṛṣitaḥ karakośapeyam ||

jīyeya yena kavinā yama[[kai]](!) pareṇa

tasmai vaheyam udakaṃ ghaṭakarpareṇa || (fol. 3v5–4r3)

Colophon

iti śrīghaṭakarpareṇa viracitaṃ kāvyaṃ samāptaṃ || ❁ || śrīkṛṣṇāya namaḥ || || ❁ || (fol. 4r3–4)

Microfilm Details

Reel No. A 380/8

Date of Filming 06-07-1972

Exposures 7(5)

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 20-08-2003

Bibliography