A 380-8 Ghaṭakarpara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 380/8
Title: Ghaṭakarpara
Dimensions: 20.7 x 8.1 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3347
Remarks:
Reel No. A 380-8 Inventory No. 38639
Title Ghaṭakharpara
Author Ghaṭakarpara
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.0 x 8.0 cm
Folios 4
Lines per Folio 6
Foliation figures in middle right-hand margin of the verso with word : Śrī
Place of Deposit NAK
Accession No. 5/3347
Manuscript Features
A few notes added on the margin.
Excerpts
Beginning
(❖ oṃ namo gaṇapataye ||)
nicitaṃ kham upetya nīradaiḥ
priyahīnāhṛdayāvanīradaiḥ ||
salilair n-nihataṃ rajaḥkṣitaur
ravicandrāv api nopalakṣitau ||
haṃsā nadanmeghabhayād dravanti
niśāmukhāny adya na caṃdravanti ||
navāmbumattāḥ śiṣino nadanti
meghāgame kundasamānadanti || 2 ||
meghāvṛtaṃ niśi na bhāti nabho vitāraṃ
nidrābhyupaiti ca hariṃ sukhasevitāraṃ ||
sendrāyudhaṃś ca jalado ʼdya ra(!)sannibhānāṃ
saṃrambham āvahati bhūdharasannibhānāṃ || 3 || (fol. 1r1–6)
End
tāsām ṛtuḥ saphala eva hi yā dineṣu
sendrāyudhāṃbudharagarjjitadurddineṣu ||
ratyutsavaṃ priyatamaiḥ saha mānayaṃti
meghāgame priyasakhīś ca samānayaṃti ||
bhāvānuraktavanitāsurataiḥ śapeya
mālatyacāmbutṛṣitaḥ karakośapeyam ||
jīyeya yena kavinā yama[[kai]](!) pareṇa
tasmai vaheyam udakaṃ ghaṭakarpareṇa || (fol. 3v5–4r3)
Colophon
iti śrīghaṭakarpareṇa viracitaṃ kāvyaṃ samāptaṃ || ❁ || śrīkṛṣṇāya namaḥ || || ❁ || (fol. 4r3–4)
Microfilm Details
Reel No. A 380/8
Date of Filming 06-07-1972
Exposures 7(5)
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 20-08-2003
Bibliography